१.१०
शिरः शार्वं स्वर्गात्पशुपति-शिरस्तः क्षितिधरं म्हीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् ।
अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवाविवेक-भ्रष्टानां भवति विनिपातः शतमुखः ॥
पदच्छेदः
शिरःशिरस् (१.१)
शार्वंशार्व (१.१)
स्वर्गात्स्वर्ग (५.१)
पशुपतिशिरस्तःपशुपति–शिरस् (५.१)
क्षितिधरंक्षितिधर (२.१)
महीध्राद्महीध्र (५.१)
उत्तुङ्गाद्उत्तुङ्ग (५.१)
अवनिम्अवनि (२.१)
अवनेश्अवनि (५.१)
चापि (अव्ययः)–अपि (अव्ययः)
जलधिम्जलधि (२.१)
अधोअधस् (अव्ययः)
ऽधोअधस् (अव्ययः)
गङ्गेयंगङ्गा (१.१)–इदम् (१.१)
पदम्पद (२.१)
उपगताउपगत (√उप-गम् + क्त, १.१)
स्तोकम्स्तोक (२.१)
अथवाअथवा (अव्ययः)
विवेकभ्रष्टानांविवेक–भ्रष्ट (√भ्रंश् + क्त, ६.३)
भवतिभवति (√भू लट् प्र.पु. एक.)
विनिपातःविनिपात (१.१)
शतमुखःशत–मुख (१.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
शि रः शा र्वं स्व र्गात्पशुतिशि स्तःक्षिति रं
म्ही ध्रा दु त्तु ङ्गानि ने श्चापिधि
धो ऽधो ङ्गे यंमु ता स्तो वा
वि वे भ्र ष्टा नांतिविनि पा तःमु खः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.