१.११
शक्यो वारयितुं जलेन हुतभुक्च्छत्रेण सूर्यातपो नागेन्द्रो निशिताग्कुशेन समदो दण्डेन गो-गर्दभौ ।
व्याधिर्भेषज-सङ्ग्रहैश्च विविधैर्मन्त्र-प्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्र-विहितं मूर्खस्य नस्त्यौषधिम् ॥
पदच्छेदः
शक्योशक्य (√शक् + कृत्, १.१)
वारयितुंवारयितुम् (√वारय् + तुमुन्)
जलेनजल (३.१)
हुतभुक्हुतभुज् (१.१)
छत्रेणछत्त्र (३.१)
सूर्यातपोसूर्य–आतप (१.१)
नागेन्द्रोनाग–इन्द्र (१.१)
निशिताङ्कुशेननिशित (√नि-शा + क्त)–अङ्कुश (३.१)
समदो (अव्ययः)–मद (१.१)
दण्डेनदण्ड (३.१)
गोगर्दभौगो–गर्दभ (१.२)
व्याधिर्व्याधि (१.१)
भेषजसङ्ग्रहैश्भेषज–संग्रह (३.३)
(अव्ययः)
विविधैर्विविध (३.३)
मन्त्रप्रयोगैर्मन्त्र–प्रयोग (३.३)
विषंविष (१.१)
सर्वस्यौषधम्सर्व (६.१)–औषध (१.१)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
शास्त्रविहितंशास्त्र–विहित (√वि-धा + क्त, १.१)
मूर्खस्यमूर्ख (६.१)
नास्त्यौषधम् (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)–औषध (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
क्यो वायि तुं लेहु भु क्च्छ त्रे सू र्या पो
ना गे न्द्रोनिशि ताग्कु शे दो ण्डे गोर्द भौ
व्या धि र्भेङ्ग्र हैश्चविवि धै र्म न्त्रप्र यो गैर्वि षं
र्व स्यौस्ति शास्त्रविहि तं मू र्खस्य स्त्यौ धिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.