१.१५
शास्त्रोपस्कृत-शब्द-सुन्दर-गिरः शिष्य-प्रदेयागमा विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।
तज्-जाड्यं वसुधादिपस्य कवयस्त्वर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ॥
पदच्छेदः
शास्त्रोपस्कृतशब्दसुन्दरगिरःशास्त्र–उपस्कृत (√उपस्-कृ + क्त)–शब्द–सुन्दर–गिर् (१.३)
शिष्यप्रदेयागमाशिष्य–प्रदेय (√प्र-दा + कृत्)–आगम (१.३)
विख्याताःविख्यात (√वि-ख्या + क्त, १.३)
कवयोकवि (१.३)
वसन्तिवसन्ति (√वस् लट् प्र.पु. बहु.)
विषयेविषय (७.१)
यस्ययद् (६.१)
प्रभोर्प्रभु (६.१)
निर्धनाःनिर्धन (१.३)
तज्जाड्यंतद्–जाड्य (२.१)
वसुधाधिपस्यवसुधाधिप (६.१)
कवयस्कवि (१.३)
त्वर्थंतु (अव्ययः)–अर्थ (२.१)
विनापीश्वराःविना (अव्ययः)–अपि (अव्ययः)–ईश्वर (१.३)
कुत्स्याःकुत्स्य (√कुत्सय् + कृत्, १.३)
स्युःस्युः (√अस् विधिलिङ् प्र.पु. बहु.)
कुपरीक्षकाकु (अव्ययः)–परीक्षक (१.३)
हिहि (अव्ययः)
मणयोमणि (१.३)
यैर्यद् (३.३)
अर्घतःअर्घ (५.१)
पातिताःपातित (√पातय् + क्त, १.३)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
शा स्त्रोस्कृब्द सुन्दगि रः शि ष्यप्र दे या मा
वि ख्या ताः योन्तिवि ये स्यप्र भो र्निर्ध नाः
ज्जा ड्यंसु धादिस्य स्त्व र्थंवि ना पीश्व राः
कु त्स्याः स्युःकु रीक्ष काहि यो यैर्घ तः पाति ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.