१.१८
अम्भोजिनी-वन-विहार-विलासमेव हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्ध-जल-भेद-विधौ प्रसिद्धां वैदग्धी-कीर्तिमपहर्तुमसौ समर्थः ॥
पदच्छेदः
अम्भोजिनीवनविहारविलासम्अम्भोजिनी–वन–विहार–विलास (२.१)
एवएव (अव्ययः)
हंसस्यहंस (६.१)
हन्तिहन्ति (√हन् लट् प्र.पु. एक.)
नितरांनितराम् (अव्ययः)
कुपितोकुपित (√कुप् + क्त, १.१)
विधाताविधातृ (१.१)
(अव्ययः)
त्वस्यतु (अव्ययः)–इदम् (६.१)
दुग्धजलभेदविधौदुग्ध–जल–भेद–विधि (७.१)
प्रसिद्धांप्रसिद्ध (√प्र-सिध् + क्त, २.१)
वैदग्धीकीर्तिम्वैदग्धी–कीर्ति (२.१)
अपहर्तुम्अपहर्तुम् (√अप-हृ + तुमुन्)
असौअदस् (१.१)
समर्थःसमर्थ (१.१)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
म्भोजि नीवि हावि ला मे
हंस्यन्तिनि रांकुपि तोवि धा ता
त्वस्य दुग्ध भेवि धौप्र सि द्धां
वै ग्धी कीर्तिर्तु सौ र्थः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.