१.१७
अधिगत-परमार्थान्पण्डितान्मावमंस्थास्तृणमिव लघु लक्ष्मीर्नैव तान्संरुणद्धि ।
अभिनव-मद-लेखा-श्याम-गण्ड-स्थलानां न भवति बिसतन्तुर्वारणं वारणानाम् ॥
पदच्छेदः
अधिगतपरमार्थान्अधिगत (√अधि-गम् + क्त)–परम–अर्थ (२.३)
पण्डितान्पण्डित (२.३)
मावमंस्थास्तृणम्मा (अव्ययः)–अवमंस्थाः (√अव-मन् म.पु. )–तृण (२.१)
इवइव (अव्ययः)
लघुलघु (२.१)
लक्ष्मीर्लक्ष्मी (१.१)
नैव (अव्ययः)–एव (अव्ययः)
तान्तद् (२.३)
संरुणद्धिसंरुणद्धि (√सम्-रुध् लट् प्र.पु. एक.)
अभिनवमदलेखाश्यामगण्डस्थलानांअभिनव–मद–लेखा–श्याम–गण्ड–स्थल (६.३)
(अव्ययः)
भवतिभवति (√भू लट् प्र.पु. एक.)
बिसतन्तुर्बिस–तन्तु (१.१)
वारणंवारण (१.१)
वारणानाम्वारण (६.३)
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१०१११२१३१४१५
धि मा र्था न्पण्डि ता न्मा मं स्था
स्तृमिघु क्ष्मी र्नै ता न्संरुद्धि
भि ले खा श्या ण्डस्थ ला नां
तिबि न्तु र्वा णं वा णा नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.