१.२०
विद्या नाम नरस्य रूपमधिकं प्रच्छन्न-गुप्तं धनं विद्या भोगकरी यशः-सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेश-गमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या-विहीनः पशुः ॥
पदच्छेदः
विद्याविद्या (१.१)
नामनाम (अव्ययः)
नरस्यनर (६.१)
रूपम्रूप (१.१)
अधिकंअधिक (१.१)
प्रच्छन्नगुप्तंप्रच्छन्न (√प्र-छद् + क्त)–गुप्त (√गुप् + क्त, १.१)
धनंधन (१.१)
विद्याविद्या (१.१)
भोगकरीभोग–कर (१.१)
यशःसुखकरीयशस्–सुख–कर (१.१)
विद्याविद्या (१.१)
गुरूणांगुरु (६.३)
गुरुःगुरु (१.१)
विद्याविद्या (१.१)
बन्धुजनोबन्धु–जन (१.१)
विदेशगमनेविदेश–गमन (७.१)
विद्याविद्या (१.१)
परापर (१.१)
देवतादेवता (१.१)
विद्याविद्या (१.१)
राजसुराजन् (७.३)
पूज्यतेपूज्यते (√पूजय् प्र.पु. एक.)
(अव्ययः)
तुतु (अव्ययः)
धनंधन (१.१)
विद्याविहीनःविद्या–विहीन (√वि-हा + क्त, १.१)
पशुःपशु (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
वि द्या नास्य रूधि कं प्र च्छन्न गु प्तं नं
वि द्या भो री शःसु री वि द्यागु रू णांगु रुः
वि द्यान्धु नोवि दे ने वि द्या रा दे ता
वि द्या रासु पूज्य तेतु नं वि द्यावि ही नः शुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.