१.२१
क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधं किं फलम् ।
किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्याऽनवद्या यदि व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥
पदच्छेदः
क्षान्तिश्क्षान्ति (१.१)
चेत्चेद् (अव्ययः)
कवचेनकवच (३.१)
किं (१.१)
किम् (१.१)
अरिभिःअरि (३.३)
क्रोधोक्रोध (१.१)
ऽस्तिअस्ति (√अस् लट् प्र.पु. एक.)
चेद्चेद् (अव्ययः)
देहिनांदेहिन् (६.३)
ज्ञातिश्चेद्ज्ञाति (१.१)–चेद् (अव्ययः)
अनलेनअनल (३.१)
किं (१.१)
यदियदि (अव्ययः)
सुहृद्सुहृद् (१.१)
दिव्यौषधंदिव्य–औषध (१.१)
किम्फलम्किम्फल (१.१)
किं (१.१)
सर्पैर्सर्प (३.३)
यदियदि (अव्ययः)
दुर्जनाःदुर्जन (१.३)
किमुकिमु (अव्ययः)
धनैर्धन (३.३)
विद्याविद्या (१.१)
ऽनवद्याअनवद्य (१.१)
यदियदि (अव्ययः)
व्रीडाव्रीडा (१.१)
चेत्चेद् (अव्ययः)
किमुकिमु (अव्ययः)
भूषणैःभूषण (३.३)
सुकवितासु (अव्ययः)–कवि–ता (१.१)
यद्य्यदि (अव्ययः)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
राज्येनराज्य (३.१)
किम् (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
क्षा न्ति श्चेत्क चे किंकिरि भिः क्रो धोऽस्ति चे द्देहि नां
ज्ञा ति श्चे ले किंदिसु हृ द्दि व्यौ धं किं लम्
किं र्पैर्यदि दुर्ज नाःकिमु नै र्वि द्याऽन द्यादि
व्री डा चेत्किमु भू णैःसुवि ता द्यस्ति रा ज्ये किम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.