१.२३
जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं सत्-सङ्गतिः कथय किं न करोति पुंसाम् ॥
पदच्छेदः
जाड्यंजाड्य (१.१)
धियोधी (६.१)
हरतिहरति (√हृ लट् प्र.पु. एक.)
सिञ्चतिसिञ्चति (√सिच् लट् प्र.पु. एक.)
वाचिवाच् (७.१)
सत्यंसत्य (२.१)
मानोन्नतिंमान–उन्नति (२.१)
दिशतिदिशति (√दिश् लट् प्र.पु. एक.)
पापम्पाप (२.१)
अपाकरोतिअपाकरोति (√अपा-कृ लट् प्र.पु. एक.)
चेतःचेतस् (२.१)
प्रसादयतिप्रसादयति (√प्र-सादय् लट् प्र.पु. एक.)
दिक्षुदिश् (७.३)
तनोतितनोति (√तन् लट् प्र.पु. एक.)
कीर्तिंकीर्ति (२.१)
सत्सङ्गतिःसत्–संगति (१.१)
कथयकथय (√कथय् लोट् म.पु. )
किं (२.१)
(अव्ययः)
करोतिकरोति (√कृ लट् प्र.पु. एक.)
पुंसाम्पुंस् (६.३)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
जा ड्यंधि योति सिञ्चति वाचि त्यं
मा नोन्न तिंदिति पा पा रोति
चे तःप्र साति दिक्षु नोति की र्तिं
त्सङ्ग तिः किं रोति पुं साम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.