१.२८
असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृश-धनः प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् ।
विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम् ॥
पदच्छेदः
असन्तोअसत् (१.३)
नाभ्यर्थ्याः (अव्ययः)–अभ्यर्थ्य (√अभि-अर्थय् + कृत्, १.३)
सुहृद्सुहृद् (१.१)
अपिअपि (अव्ययः)
(अव्ययः)
याच्यःयाच्य (√याच् + कृत्, १.१)
कृशधनःकृश–धन (१.१)
प्रियाप्रिय (१.१)
न्याय्यान्याय्य (१.१)
वृत्तिर्वृत्ति (१.१)
मलिनम्मलिन (१.१)
असुभङ्गेअसु–भङ्ग (७.१)
ऽप्यसुकरम्अपि (अव्ययः)–अ (अव्ययः)–सुकर (१.१)
विपद्य्विपद् (७.१)
उच्चैःउच्चैस् (अव्ययः)
स्थेयंस्थेय (√स्था + कृत्, १.१)
पदम्पद (१.१)
अनुविधेयंअनुविधेय (√अनुवि-धा + कृत्, १.१)
(अव्ययः)
महतांमहत् (६.३)
सतांसत् (६.३)
केनोद्दिष्टं (३.१)–उद्दिष्ट (√उत्-दिश् + क्त, १.१)
विषमम्विषम (१.१)
असिधाराव्रतम्असि–धारा–व्रत (१.१)
इदम्इदम् (१.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
न्तो ना भ्य र्थ्याःसुहृपि या च्यःकृ नः
प्रि या न्या य्या वृ त्तिर्मलिसु ङ्गेऽप्यसु रम्
वि द्यु च्चैः स्थे यंनुवि धे यं तां
तां के नो द्दि ष्टंविसि धा राव्रमि दम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.