१.३१
लाङ्गूल-चालनमधश्-चरणावपातं भूमौ निपत्य वदनोदर-दर्शनं च ।
श्वा पिण्डदस्य कुरुते गज-पुङ्गवस्तु धीरं विलोकयति चाटु-शतैश्च भुङ्क्ते ॥
पदच्छेदः
लाङ्गूलचालनम्लाङ्गूल–चालन (२.१)
अधश्चरणावपातंअधस् (अव्ययः)–चरण–अवपात (२.१)
भूमौभूमि (७.१)
निपत्यनिपत्य (√नि-पत् + ल्यप्)
वदनोदरदर्शनंवदनोदर–दर्शन (२.१)
(अव्ययः)
श्वाश्वन् (१.१)
पिण्डदस्यपिण्डद (६.१)
कुरुतेकुरुते (√कृ लट् प्र.पु. एक.)
गजपुङ्गवस्गज–पुंगव (१.१)
तुतु (अव्ययः)
धीरंधीर (२.१)
विलोकयतिविलोकयति (√वि-लोकय् लट् प्र.पु. एक.)
चाटुशतैश्चाटु–शत (३.३)
(अव्ययः)
भुङ्क्तेभुङ्क्ते (√भुज् लट् प्र.पु. एक.)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
ला ङ्गू चाश्च णा पा तं
भू मौनित्य नोर्श नं
श्वा पिण्डस्यकुरु ते पुङ्गस्तु
धी रंवि लोति चाटु तैश्च भु ङ्क्ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.