१.३६
वरं पक्ष-च्छेदः समदमघवन्-मुक्त-कुलिशप्रहारैरुद्गच्छद्-बहुल-दहनोद्गार-गुरुभिः ।
तुषाराद्रेः सूनोरहह पितरि क्लेश-विवशे न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥
पदच्छेदः
वरंवर (२.१)
पक्षच्छेदःपक्ष–छेद (१.१)
समदमघवन्मुक्तकुलिशप्रहारैर् (अव्ययः)–मद–मघवन्–मुक्त (√मुच् + क्त)–कुलिश–प्रहार (३.३)
उद्गच्छद्बहुलदहनोद्गारगुरुभिःउद्गच्छत् (√उत्-गम् + शतृ)–बहुल–दहन–उद्गार–गुरु (३.३)
तुषाराद्रेःतुषाराद्रि (६.१)
सूनोर्सूनु (६.१)
अहहअहह (अव्ययः)
पितरिपितृ (७.१)
क्लेशविवशेक्लेश–विवश (७.१)
(अव्ययः)
चासौ (अव्ययः)–अदस् (१.१)
सम्पातःसम्पात (१.१)
पयसिपयस् (७.१)
पयसांपयस् (६.३)
पत्युर्पति (६.१)
उचितःउचित (१.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
रं क्ष च्छे दः न्मुक्तकुलि
प्र हा रै रु द्ग च्छद्बहु नो द्गागुरु भिः
तु षा रा द्रेः सू नोपि रि क्लेवि शे
चा सौ म्पा तःसि सांत्युरुचि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.