१.३७
सिंहः शिशुरपि निपतति मद-मलिन-कपोल-भित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥
पदच्छेदः
सिंहःसिंह (१.१)
शिशुर्शिशु (१.१)
अपिअपि (अव्ययः)
निपततिनिपतति (√नि-पत् लट् प्र.पु. एक.)
मदमलिनकपोलभित्तिषुमद–मलिन–कपोल–भित्ति (७.३)
गजेषुगज (७.३)
प्रकृतिर्प्रकृति (१.१)
इयंइदम् (१.१)
सत्त्ववतांसत्त्ववत् (६.३)
(अव्ययः)
खलुखलु (अव्ययः)
वयस्वयस् (१.१)
तेजसोतेजस् (६.१)
हेतुःहेतु (१.१)
छन्दः आर्या []
छन्दोविश्लेषणम्
१०१११२१३१४
सिं हःशिशुपिनिति
लि पो भित्तिषु जेषु
प्रकृतिरि यंत्त्व तां
लु स्ते सो हे तुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.