१.४९
यद्धात्रा निज-भाल-पट्ट-लिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥
पदच्छेदः
यद्यद् (१.१)
धात्राधातृ (३.१)
निजभालपट्टलिखितंनिज–भाल–पट्ट–लिखित (√लिख् + क्त, १.१)
स्तोकंस्तोक (१.१)
महद्महत् (१.१)
वावा (अव्ययः)
धनंधन (१.१)
तत्तद् (२.१)
प्राप्नोतिप्राप्नोति (√प्र-आप् लट् प्र.पु. एक.)
मरुस्थलेमरु–स्थल (७.१)
ऽपिअपि (अव्ययः)
नितरांनितराम् (अव्ययः)
मेरौमेरु (७.१)
ततोततस् (अव्ययः)
नाधिकम् (अव्ययः)–अधिक (२.१)
तद्तद् (२.१)
धीरोधीर (१.१)
भवभव (√भू लोट् म.पु. )
वित्तवत्सुवित्तवत् (७.३)
कृपणांकृपण (२.१)
वृत्तिंवृत्ति (२.१)
वृथावृथा (अव्ययः)
सातद् (१.१)
कृथाःकृथाः (√कृ म.पु. )
कूपेकूप (७.१)
पश्यपश्य (√पश् लोट् म.पु. )
पयोनिधावपिपयोनिधि (७.१)–अपि (अव्ययः)
घटोघट (१.१)
गृह्णातिगृह्णाति (√ग्रह् लट् प्र.पु. एक.)
तुल्यंतुल्य (२.१)
जलम्जल (२.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
द्धा त्रानि भाट्टलिखि तं स्तो कं द्वा नं
त्प्रा प्नोति रुस्थ लेऽपिनि रां मे रौ तो नाधि कम्
द्धी रो वित्तत्सुकृ णां वृ त्तिंवृ था साकृ थाः
कू पेश्य योनि धापि टो गृ ह्णाति तु ल्यं लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.