१.५६
शशी दिवस-धूसरो गलित-यौवना कामिनी सरो विगत-वारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धन-परायणः सतत-दुर्गतः सज्जनो नृपाङ्गण-गतः खलो मनसि सप्त शल्यानि मे ॥
पदच्छेदः
शशीशशिन् (१.१)
दिवसधूसरोदिवस–धूसर (१.१)
गलितयौवनागलित (√गल् + क्त)–यौवन (१.१)
कामिनीकामिनी (१.१)
सरोसरस् (१.१)
विगतवारिजंविगत (√वि-गम् + क्त)–वारिज (१.१)
मुखम्मुख (१.१)
अनक्षरंअनक्षर (१.१)
स्वाकृतेःसु (अव्ययः)–आकृति (६.१)
प्रभुर्प्रभु (१.१)
धनपरायणःधन–परायण (१.१)
सततदुर्गतःसतत–दुर्गत (१.१)
सज्जनोसत्–जन (१.१)
नृपाङ्गणगतःनृप–अङ्गण–गत (√गम् + क्त, १.१)
खलोखल (१.१)
मनसिमनस् (७.१)
सप्तसप्तन् (१.१)
शल्यानिशल्य (१.३)
मेमद् (६.१)
छन्दः पृथ्वी [१७: जसजसयलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
शीदि धू रोलि यौ ना कामि नी
रोवि वारि जंमुक्ष रं स्वाकृ तेः
प्र भुर्ध रा णः दुर्ग तःज्ज नो
नृ पाङ्ग तः लोसिप्त ल्यानि मे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.