१.५८
मौनोमूकः प्रवचन-पटुर्बाटुलो जल्पको वा धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः ।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परम-गहनो योगिनामप्यगम्यः ॥
पदच्छेदः
मौनोमूकःमौन (१.१)–मूक (१.१)
प्रवचनपटुर्प्रवचन–पटु (१.१)
वातुलोवातुल (१.१)
जल्पकोजल्पक (१.१)
वावा (अव्ययः)
धृष्टःधृष्ट (√धृष् + क्त, १.१)
पार्श्वेपार्श्व (७.१)
वसतिवसति (√वस् लट् प्र.पु. एक.)
(अव्ययः)
सदासदा (अव्ययः)
दूरतश्दूरतस् (अव्ययः)
चाप्रगल्भः (अव्ययः)–अ (अव्ययः)–प्रगल्भ (१.१)
क्षान्त्याक्षान्ति (३.१)
भीरुर्यदिभीरु (१.१)–यदि (अव्ययः)
(अव्ययः)
सहतेसहते (√सह् लट् प्र.पु. एक.)
प्रायशोप्रायशस् (अव्ययः)
नाभिजातः (अव्ययः)–अभिजात (√अभि-जन् + क्त, १.१)
सेवाधर्मःसेवा–धर्म (१.१)
परमगहनोपरम–गहन (१.१)
योगिनाम्योगिन् (६.३)
अप्यगम्यःअपि (अव्ययः)–अगम्य (१.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
मौ नो मू कःप्र टु र्बाटु लोल्प को वा
धृ ष्टः पा र्श्वेति दा दू श्चाप्र ल्भः
क्षा न्त्या भी रुर्यदि ते प्रा शो नाभि जा तः
से वा र्मः नो योगि नाप्य म्यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.