१.६२
वाञ्छा सज्जन-सङ्गमे पर-गुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं स्व-योषिति रतिर्लोकापवादाद्भयम् ।
भक्तिः शूलिनि शक्तिरात्म-दमने संसर्ग-मुक्तिः खले येष्वेते निवसन्ति निर्मल-गुणास्तेभ्यो नरेभ्यो नमः ॥
पदच्छेदः
वाञ्छावाञ्छा (१.१)
सज्जनसङ्गमेसत्–जन–संगम (७.१)
परगुणेपर–गुण (७.१)
प्रीतिर्प्रीति (१.१)
गुरौगुरु (७.१)
नम्रतानम्र–ता (१.१)
विद्यायांविद्या (७.१)
व्यसनंव्यसन (१.१)
स्वयोषितिस्व–योषित् (७.१)
रतिर्रति (१.१)
लोकापवादाद्लोक–अपवाद (५.१)
भयम्भय (१.१)
भक्तिःभक्ति (१.१)
शूलिनिशूलिन् (७.१)
शक्तिर्शक्ति (१.१)
आत्मदमनेआत्मन्–दमन (७.१)
संसर्गमुक्तिःसंसर्ग–मुक्ति (१.१)
खलेखल (७.१)
येष्वेतेयद् (७.३)–एतद् (१.३)
निवसन्तिनिवसन्ति (√नि-वस् लट् प्र.पु. बहु.)
निर्मलगुणास्निर्मल–गुण (१.३)
तेभ्योतद् (४.३)
नरेभ्योनर (४.३)
नमःनमस् (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
वा ञ्छाज्जङ्ग मेगु णे प्री तिर्गु रौम्र ता
वि द्या यांव्य नंस्व योषिति ति र्लो का वा दाद्भ यम्
क्तिः शूलिनिक्ति रात्म ने संर्ग मु क्तिः ले
ये ष्वे तेनिन्ति निर्मगु णा स्ते भ्यो रे भ्यो मः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.