१.६४
प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रम-विधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।
अनुत्सेको लक्ष्म्यामनभिभव-गन्धाः पर-कथाः सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम् ॥
पदच्छेदः
प्रदानंप्रदान (१.१)
प्रच्छन्नंप्रच्छन्न (√प्र-छद् + क्त, १.१)
गृहम्गृह (२.१)
उपगतेउपगत (√उप-गम् + क्त, ७.१)
सम्भ्रमविधिःसम्भ्रम–विधि (१.१)
प्रियंप्रिय (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
मौनंमौन (२.१)
सदसिसदस् (७.१)
कथनंकथन (२.१)
चाप्युपकृतेः (अव्ययः)–अपि (अव्ययः)–उपकृति (६.१)
अनुत्सेकोअन् (अव्ययः)–उत्सेक (१.१)
लक्ष्म्याम्लक्ष्मी (७.१)
अनभिभवगन्धाःअन् (अव्ययः)–अभिभव–गन्ध (१.३)
परकथाःपर–कथा (१.३)
सतांसत् (६.३)
केनोद्दिष्टं (३.१)–उद्दिष्ट (√उत्-दिश् + क्त, १.१)
विषमम्विषम (१.१)
असिधाराव्रतम्असि–धारा–व्रत (१.१)
इदम्इदम् (१.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
प्र दा नं प्र च्छ न्नंगृमु तेम्भ्रवि धिः
प्रि यं कृ त्वा मौ नंसि नं चाप्युकृ तेः
नु त्से को क्ष्म्याभि न्धाः थाः
तां के नो द्दि ष्टंविसि धा राव्रमि दम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.