१.६५
करे श्लाघ्यस्त्यागः शिरसि गुरु-पाद-प्रणयिता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् ।
हृदि स्वच्छा वृत्तिः श्रुतिमधिगतं च श्रवणयोर्विनाप्यैश्वर्येण प्रकृति-महतां मण्डनमिदम् ॥
पदच्छेदः
करेकर (७.१)
श्लाघ्यस्श्लाघ्य (√श्लाघ् + कृत्, १.१)
त्यागःत्याग (१.१)
शिरसिशिरस् (७.१)
गुरुपादप्रणयितागुरु–पाद–प्रणयिन्–ता (१.१)
मुखेमुख (७.१)
सत्यासत्य (१.१)
वाणीवाणी (१.१)
विजयिविजयिन् (१.१)
भुजयोर्भुज (७.२)
वीर्यम्वीर्य (१.१)
अतुलम्अतुल (१.१)
हृदिहृद् (७.१)
स्वच्छासु (अव्ययः)–अच्छ (१.१)
वृत्तिःवृत्ति (१.१)
श्रुतिम्श्रुति (२.१)
अधिगतंअधिगत (√अधि-गम् + क्त, १.१)
(अव्ययः)
श्रवणयोर्विनाप्यैश्वर्येणश्रवण (७.२)–विना (अव्ययः)–अपि (अव्ययः)–ऐश्वर्य (३.१)
प्रकृतिमहतांप्रकृति–महन्त् (६.३)
मण्डनम्मण्डन (१.१)
इदम्इदम् (१.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
रे श्ला घ्य स्त्या गःशिसिगुरु पाप्रयि ता
मु खे त्या वा णीवियिभु यो र्वीर्यतु लम्
हृ दि स्व च्छा वृ त्तिःश्रुतिधि तंश्र यो
र्वि ना प्यै श्व र्येप्रकृति तांण्डमि दम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.