१.७३
पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान्प्रकटीकरोति ।
आपद्-गतं च न जहाति ददाति काले सन्-मित्र-लक्षणमिदं प्रवदन्ति सन्तः ॥
पदच्छेदः
पापान्पाप (२.३)
निवारयतिनिवारयति (√नि-वारय् लट् प्र.पु. एक.)
योजयतेयोजयते (√योजय् लट् प्र.पु. एक.)
हितायहित (४.१)
गुह्यंगुह्य (√गुह् + कृत्, २.१)
निगूहतिनिगूहति (√नि-गुह् लट् प्र.पु. एक.)
गुणान्गुण (२.३)
प्रकटीकरोतिप्रकटीकरोति (√प्रकटी-कृ लट् प्र.पु. एक.)
आपद्गतंआपद्–गत (√गम् + क्त, २.१)
(अव्ययः)
(अव्ययः)
जहातिजहाति (√हा लट् प्र.पु. एक.)
ददातिददाति (√दा लट् प्र.पु. एक.)
कालेकाल (७.१)
सन्मित्रलक्षणम्सत्–मित्र–लक्षण (२.१)
इदंइदम् (२.१)
प्रवदन्तिप्रवदन्ति (√प्र-वद् लट् प्र.पु. बहु.)
सन्तःसत् (१.३)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
पा पान्नि वाति यो तेहि ता
गु ह्यंनि गूतिगु णान्प्र टी रोति
द्ग तं हाति दाति का ले
न्मित्रक्षमि दंप्रन्ति न्तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.