१.७७
इतः स्वपिति केशवः कुलमितस्तदीय-द्विषामितश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
इतोऽपि बडवानलः सह समस्त-संवर्तकैऋ अहो विततमूर्जितं भर-सहं सिन्धोर्वपुः ॥
पदच्छेदः
इतःइतस् (अव्ययः)
स्वपितिस्वपिति (√स्वप् लट् प्र.पु. एक.)
केशवःकेशव (१.१)
कुलम्कुल (१.१)
इतस्इतस् (अव्ययः)
तदीयद्विषाम्तदीय–द्विष् (६.३)
इतश्इतस् (अव्ययः)
(अव्ययः)
शरणार्थिनांशरण–अर्थिन् (६.३)
शिखरिणांशिखरिन् (६.३)
गणाःगण (१.३)
शेरतेशेरते (√शी लट् प्र.पु. बहु.)
इतोइतस् (अव्ययः)
ऽपिअपि (अव्ययः)
बडवानलःवडवानल (१.१)
सहसह (अव्ययः)
समस्तसंवर्तकैर्समस्त–संवर्तक (३.३)
अहोअहो (अव्ययः)
विततम्वितत (√वि-तन् + क्त, १.१)
ऊर्जितंऊर्जित (√ऊर्जय् + क्त, १.१)
भरसहंभर–सह (१.१)
सिन्धोर्सिन्धु (६.१)
वपुःवपुस् (१.१)
छन्दः पृथ्वी [१७: जसजसयलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
तःस्वपिति के वःकुमिस्त दीद्वि षा
मिश्च णार्थि नांशिरि णां णाः शे ते
तोऽपि वा लःस्त संर्त कै
होवि मूर्जि तं हं सि न्धोर्व पुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.