१.७९
मनसि वचसि काये पुण्य-पीयूष-पूर्णास्त्रिभुवनमुपकार-श्रेणिभिः प्रीणयन्तः ।
पर-गुण-परमाणून्पर्वतीकृत्य नित्यं निज-हृदि विकसन्तः सन्त सन्तः कियन्तः ॥
पदच्छेदः
मनसिमनस् (७.१)
वचसिवचस् (७.१)
कायेकाय (७.१)
पुण्यपीयूषपूर्णास्त्रिभुवनम्पुण्य–पीयूष–पूर्ण (√पृ + क्त, १.३)–त्रिभुवन (२.१)
उपकारश्रेणिभिःउपकार–श्रेणि (३.३)
प्रीणयन्तःप्रीणयत् (√प्रीणय् + शतृ, १.३)
परगुणपरमाणून्पर–गुण–परमाणु (२.३)
पर्वतीकृत्यपर्वतीकृत्य (√पर्वती-कृ + ल्यप्)
नित्यंनित्यम् (अव्ययः)
निजहृदिनिज–हृद् (७.१)
विकसन्तःविकसत् (√वि-कस् + शतृ, १.३)
सन्तःसत् (√अस् + शतृ, १.३)
सन्तःसत् (१.३)
कियन्तःकियत् (१.३)
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१०१११२१३१४१५
सिसि का ये पुण्य पी यू पू र्णा
स्त्रिभुमु का श्रेणि भिः प्री न्तः
गु मा णू न्पर्व ती कृत्य नि त्यं
निहृदिवि न्तःन्त न्तःकि न्तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.