१.८०
किं तेन हेम-गिरिणा रजताद्रिणा वा यत्राश्रिताश्च तरवस्तरवस्त एव ।
मन्यामहे मलयमेव यद्-आश्रयेण कङ्कोल-निम्ब-कटुजा अपि चन्दनाः स्युः ॥
पदच्छेदः
किं (१.१)
तेनतद् (३.१)
हेमगिरिणाहेमन्–गिरि (३.१)
रजताद्रिणारजत–अद्रि (३.१)
वावा (अव्ययः)
यत्राश्रिताश्यत्र (अव्ययः)–आश्रित (√आ-श्रि + क्त, १.३)
(अव्ययः)
तरवस्तरु (१.३)
तरवस्तरु (१.३)
तद् (१.३)
एवएव (अव्ययः)
मन्यामहेमन्यामहे (√मन् लट् उ.पु. द्वि.)
मलयम्मलय (२.१)
एवएव (अव्ययः)
यदाश्रयेणयद्–आश्रय (३.१)
कङ्कोलनिम्बकटुजाकङ्कोल–निम्ब–कटु–ज (१.३)
अपिअपि (अव्ययः)
चन्दनाःचन्दन (१.३)
स्युःस्युः (√अस् विधिलिङ् प्र.पु. बहु.)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
किं ते हेगिरि णा ताद्रि णा वा
त्राश्रि ताश्चस्तस्त
न्या हे मे दाश्र ये
ङ्को निम्बटु जापिन्द नाः स्युः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.