१.८२
क्वचित्पृथ्वीशय्यः क्वचिदपि च परङ्क-शयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदन-रुचिः ।
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥
पदच्छेदः
क्वचित्क्वचिद् (अव्ययः)
पृथ्वीशय्यःपृथ्वी–शय्या (१.१)
क्वचिद्क्वचिद् (अव्ययः)
अपिअपि (अव्ययः)
(अव्ययः)
पर्यङ्कशयनःपर्यङ्क–शयन (१.१)
क्वचिच्छाकाहारःक्वचिद् (अव्ययः)–शाक–आहार (१.१)
क्वचिद्क्वचिद् (अव्ययः)
अपिअपि (अव्ययः)
(अव्ययः)
शाल्योदनरुचिःशाल्योदन–रुचि (१.१)
क्वचित्क्वचिद् (अव्ययः)
कन्थाधारीकन्था–धारिन् (१.१)
क्वचिद्क्वचिद् (अव्ययः)
अपिअपि (अव्ययः)
(अव्ययः)
दिव्याम्बरधरोदिव्य–अम्बर–धर (१.१)
मनस्वीमनस्विन् (१.१)
कार्यार्थीकार्य–अर्थिन् (१.१)
(अव्ययः)
गणयतिगणयति (√गणय् लट् प्र.पु. एक.)
दुःखंदुःख (२.१)
(अव्ययः)
(अव्ययः)
सुखम्सुख (२.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
क्व चि त्पृ थ्वी य्यःक्वचिपिङ्क नः
क्व चि च्छा का हा रःक्वचिपि शा ल्योरु चिः
क्व चि त्क न्था धा रीक्वचिपि दि व्याम्ब रो
स्वी का र्या र्थीति दुः खंसु खम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.