१.८३
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्-संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्वाजता सर्वेषामपि सर्व-कारणमिदं शीलं परं भूषणम् ॥
पदच्छेदः
ऐश्वर्यस्यऐश्वर्य (६.१)
विभूषणंविभूषण (१.१)
सुजनतासु (अव्ययः)–जन–ता (१.१)
शौर्यस्यशौर्य (६.१)
वाक्संयमोवाच्–संयम (१.१)
ज्ञानस्योपशमःज्ञान (६.१)–उपशम (१.१)
श्रुतस्यश्रुत (६.१)
विनयोविनय (१.१)
वित्तस्यवित्त (६.१)
पात्रेपात्र (७.१)
व्ययःव्यय (१.१)
अक्रोधस्अक्रोध (१.१)
तपसःतपस् (६.१)
क्षमाक्षमा (१.१)
प्रभवितुर्प्रभवितृ (६.१)
धर्मस्यधर्म (६.१)
निर्वाजतानिर्वाज–ता (१.१)
सर्वेषाम्सर्व (६.३)
अपिअपि (अव्ययः)
सर्वकारणम्सर्व–कारण (१.१)
इदंइदम् (१.१)
शीलंशील (१.१)
परंपर (१.१)
भूषणम्भूषण (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
श्व र्यस्यवि भू णंसु ता शौ र्यस्य वा क्सं मो
ज्ञा स्यो मःश्रुस्यवि यो वि त्तस्य पा त्रेव्य यः
क्रोस्त सःक्ष माप्रवि तु र्ध र्मस्य नि र्वा ता
र्वे षापिर्व कामि दं शी लं रं भू णम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.