१.९२
सृजति तावदशेष-गुणकरं पुरुष-रत्नमलङ्करणं भुवः ।
तदपि तत्-क्षण-भङ्गि करोति चेदहह कष्टमपण्डितता विधेः ॥
पदच्छेदः
सृजतिसृजति (√सृज् लट् प्र.पु. एक.)
तावद्तावत् (अव्ययः)
अशेषगुणकरंअशेष–गुण–कर (२.१)
पुरुषरत्नम्पुरुष–रत्न (२.१)
अलंकरणंअलंकरण (२.१)
भुवःभू (६.१)
तद्तद् (२.१)
अपिअपि (अव्ययः)
तत्क्षणभङ्गितद्–क्षण–भङ्गिन् (२.१)
करोतिकरोति (√कृ लट् प्र.पु. एक.)
चेद्चेद् (अव्ययः)
अहहअहह (अव्ययः)
कष्टम्कष्ट (१.१)
अपण्डितताअपण्डित–ता (१.१)
विधेःविधि (६.१)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
सृति ता शेगु रं
पुरुत्नङ्क णंभु वः
पित्क्षङ्गि रोति चे
ष्टण्डि तावि धेः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.