१.९३
पत्रं नैव यदा करीर-विटपे दोषो वसन्तस्य किम्नोलूकोऽप्यवओकते यदि दिवा सूर्यस्य किं दूषणम् ।
धारा नैव पतन्ति चातक-मुखे मेघस्य किं दूषणम्यत्पूर्वं विधिना ललाट-लिखितं तन्मार्जितुं कः क्षमः ॥
पदच्छेदः
पत्रंपत्त्र (१.१)
नैव (अव्ययः)–एव (अव्ययः)
यदायदा (अव्ययः)
करीरविटपेकरीर–विटप (७.१)
दोषोदोष (१.१)
वसन्तस्यवसन्त (६.१)
किम् (१.१)
नोलूको (अव्ययः)–उलूक (१.१)
ऽप्य्अपि (अव्ययः)
अवलोकतेअवलोकते (√अव-लोक् लट् प्र.पु. एक.)
यदियदि (अव्ययः)
दिवादिवा (अव्ययः)
सूर्यस्यसूर्य (६.१)
किं (१.१)
दूषणम्दूषण (१.१)
धाराधारा (१.३)
नैव (अव्ययः)–एव (अव्ययः)
पतन्तिपतन्ति (√पत् लट् प्र.पु. बहु.)
चातकमुखेचातक–मुख (७.१)
मेघस्यमेघ (६.१)
किं (१.१)
दूषणम्दूषण (१.१)
यत्यद् (१.१)
पूर्वंपूर्वम् (अव्ययः)
विधिनाविधि (३.१)
ललाटलिखितंललाट–लिखित (√लिख् + क्त, १.१)
तन्तद् (२.१)
कः (१.१)
क्षमःक्षम (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
त्रं नै दा रीवि पे दो षो न्तस्यकि
म्नो लू कोऽप्य तेदिदि वा सू र्यस्य किं दू णम्
धा रा नैन्ति चामु खे मेस्य किं दू
म्य त्पू र्वंविधि ना लालिखि तं न्मार्जि तुं कःक्ष मः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.