१.९५
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माड-भाण्डोदरे विष्णुर्येन दशावतार-गहने क्षिप्तो महा-सङ्कटे ।
रुद्रो येन कपाल-पाणि-पुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥
पदच्छेदः
ब्रह्माब्रह्मन् (१.१)
येनयद् (३.१)
कुलालवन्कुलाल–वत् (अव्ययः)
नियमितोनियमित (√नि-यमय् + क्त, १.१)
ब्रह्माण्डभाण्डोदरेब्रह्माण्ड–भाण्ड–उदर (७.१)
विष्णुर्विष्णु (१.१)
येनयद् (३.१)
दशावतारगहनेदशन्–अवतार–गहन (७.१)
क्षिप्तोक्षिप्त (√क्षिप् + क्त, १.१)
महासङ्कटेमहत्–संकट (७.१)
रुद्रोरुद्र (१.१)
येनयद् (३.१)
कपालपाणिपुटकेकपाल–पाणि–पुटक (७.१)
भिक्षाटनंभिक्षाटन (२.१)
कारितःकारित (√कारय् + क्त, १.१)
सूर्योसूर्य (१.१)
भ्राम्यतिभ्राम्यति (√भ्रम् लट् प्र.पु. एक.)
नित्यम्नित्यम् (अव्ययः)
एवएव (अव्ययः)
गगनेगगन (७.१)
तस्मैतद् (४.१)
नमःनमस् (१.१)
कर्मणेकर्मन् (४.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
ब्र ह्मा येकु लान्निमि तो ब्र ह्मा भा ण्डो रे
वि ष्णु र्ये शा ता ने क्षि प्तो हाङ्क टे
रु द्रो ये पा पाणिपु के भि क्षा नं कारि तः
सू र्यो भ्राम्यति नित्य मे ने स्मै मःर्म णे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.