१.९४
नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियत-कर्मैक-फलदः ।
फलं कर्मायत्तं यदि किममरैः किं च विधिना नमस्तत्-कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥
पदच्छेदः
नमस्यामोनमस्यामः (√नमस्य् लट् उ.पु. द्वि.)
देवान्देव (२.३)
ननुननु (अव्ययः)
हतविधेस्हत (√हन् + क्त)–विधि (६.१)
तेतद् (१.३)
ऽपिअपि (अव्ययः)
वशगावशग (१.३)
विधिर्विधि (१.१)
वन्द्यःवन्द्य (√वन्द् + कृत्, १.१)
सोतद् (१.१)
ऽपिअपि (अव्ययः)
प्रतिनियतकर्मैकफलदःप्रतिनियत (√प्रतिनि-यम् + क्त)–कर्मन्–एक–फल–द (१.१)
फलंफल (१.१)
कर्मायत्तंकर्मन्–आयत्त (√आ-यत् + क्त, १.१)
यदियदि (अव्ययः)
किम् (१.१)
अमरैःअमर (३.३)
किं (१.१)
(अव्ययः)
विधिनाविधि (३.१)
नमस्नमस् (१.१)
तत्कर्मभ्योतद्–कर्मन् (४.३)
विधिर्विधि (१.१)
अपिअपि (अव्ययः)
(अव्ययः)
येभ्यःयद् (५.३)
प्रभवतिप्रभवति (√प्र-भू लट् प्र.पु. एक.)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
स्या मो दे वान्ननुवि धे स्तेऽपि गा
वि धि र्व न्द्यः सो ऽपिप्रतिनि र्मै दः
लं र्मा त्तंदिकि रैः किंविधि ना
स्त त्क र्म भ्योविधिपि ये भ्यःप्रति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.