१.९९
गुणवदगुणवद्वा कुर्वता कार्य-जातं परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभस-कृतानां कर्मणामाविपत्तेर्भवति हृदय-दाही शल्य-तुल्यो विपाकः ॥
पदच्छेदः
गुणवद्गुणवत् (२.१)
अगुणवद्अगुणवत् (२.१)
वावा (अव्ययः)
कुर्वताकुर्वत् (√कृ + शतृ, ३.१)
कार्यजातंकार्य–जात (२.१)
परिणतिर्परिणति (१.१)
अवधार्याअवधार्य (√अव-धारय् + कृत्, १.१)
यत्नतःयत्न (५.१)
पण्डितेनपण्डित (३.१)
अतिरभसकृतानांअति (अव्ययः)–रभस–कृत (√कृ + क्त, ६.३)
कर्मणाम्कर्मन् (६.३)
(अव्ययः)
विपत्तेर्भवतिविपत्ति (५.१)–भवति (√भू लट् प्र.पु. एक.)
हृदयदाहीहृदय–दाहिन् (१.१)
शल्यतुल्योशल्य–तुल्य (१.१)
विपाकःविपाक (१.१)
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१०१११२१३१४१५
गुगु द्वा कुर्व ता कार्य जा तं
रिति धा र्यात्न तःण्डि ते
तिकृ ता नांर्म णा मावि त्ते
र्भतिहृ दा हील्य तु ल्योवि पा कः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.