२.१०२
वैराग्ये संचरत्येको नीतौ भ्रमति चापरः ।
शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥
पदच्छेदः
वैराग्येवैराग्य (७.१)
संचरत्य्संचरति (√सम्-चर् लट् प्र.पु. एक.)
एकोएक (१.१)
नीतौनीति (७.१)
भ्रमतिभ्रमति (√भ्रम् लट् प्र.पु. एक.)
चापरः (अव्ययः)–अपर (१.१)
शृङ्गारेशृङ्गार (७.१)
रमतेरमते (√रम् लट् प्र.पु. एक.)
कश्चिद्कश्चित् (१.१)
भुविभू (७.१)
भेदाःभेद (१.३)
परस्परम्परस्पर (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वै रा ग्ये सं त्ये को
नी तौभ्रति चा रः
शृ ङ्गा रे तेश्चि
द्भुवि भे दाःस्प रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.