३.१
चूडोत्तंसित-चन्द्र-चारु-कलिका-चञ्चच्-छिखा-भास्वरो लीला-दग्ध-विलोल-काम-शलभः श्रेयो-दशाग्रे स्फुरन् ।
अन्तः-स्फूर्जद्-अपार-मोह-तिमिर-प्राग्-भारमुच्चाटयन्श्वेतः-सद्मनि योगिनां विजयते ज्ञान-प्रदीपो हरः ॥
पदच्छेदः
चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरोचूडा–उत्तंसित (√उद्-तंसय् + क्त)–चन्द्र–चारु–कलिका–चञ्चत् (√चञ्च् + शतृ)–शिखा–भास्वर (१.१)
लीलादग्धविलोलकामशलभःलीला–दग्ध (√दह् + क्त)–विलोल–काम–शलभ (१.१)
श्रेयोदशाग्रेश्रेयस्–दशा–अग्र (७.१)
स्फुरन्स्फुरत् (√स्फुर् + शतृ, १.१)
अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारम्अन्तर् (अव्ययः)–स्फूर्जत् (√स्फूर्ज् + शतृ)–अपार–मोह–तिमिर–प्राग्भार (२.१)
उच्चाटयन्उच्चाटयत् (√उत्-चाटय् + शतृ, १.१)
श्वेतःश्वेत (१.१)
सद्मनिसद्मन् (७.१)
योगिनांयोगिन् (६.३)
विजयतेविजयते (√वि-जि लट् प्र.पु. एक.)
ज्ञानप्रदीपोज्ञान–प्रदीप (१.१)
हरःहर (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
चू डो त्तंसिन्द्र चारुलि का ञ्चच्छि खा भास्व रो
ली लाग्धवि लो का भः श्रे यो शा ग्रेस्फु
न्तः स्फूर्ज पा मोतिमि प्रा ग्भा मु च्चा
न्श्वे तःद्मनि योगि नांवि ते ज्ञाप्र दी पो रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.