२.२०
प्रणय-मधुराः प्रेमोद्गारा रसाश्रयतां गताः फणिति-मधुरा मुग्ध-प्रायाः प्रकाशित-सम्मदाः ।
प्रकृति-सुभगा विस्रम्भार्द्राः स्मरोदय-दायिनी रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥
पदच्छेदः
प्रणयमधुराःप्रणय–मधुर (१.३)
प्रेमोद्गाराप्रेमन्–उद्गार (१.३)
रसाश्रयतांरस–आश्रय–ता (२.१)
गताःगत (√गम् + क्त, १.३)
मुग्धप्रायाःमुग्ध (√मुह् + क्त)–प्राय (१.३)
प्रकाशितसम्मदाःप्रकाशित (√प्र-काशय् + क्त)–सम्मद (१.३)
प्रकृतिसुभगाप्रकृति–सुभग (१.३)
विस्रम्भार्द्राःविस्रम्भ–आर्द्र (१.३)
स्मरोदयदायिनीस्मर–उदय–दायिन् (१.१)
रहसिरहस् (७.१)
किम् (२.१)
अपिअपि (अव्ययः)
स्वैरालापास्व (३.३)–आलाप (१.३)
हरन्तिहरन्ति (√हृ लट् प्र.पु. बहु.)
मृगीदृशाम्मृगी–दृश् (६.३)
छन्दः हरिणी [१७: नसमरसलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
प्रधु राः प्रे मो द्गा रा साश्र तां ताः
णितिधु रा मु ग्ध प्रा याःप्र काशिम्म दाः
प्रकृतिसु गा वि स्र म्भा र्द्राःस्म रो दायि नी
सिकि पि स्वै रा ला पान्तिमृ गीदृ शाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.