२.२५
उरसि निपतितानां स्रस्त-धम्मिल्लकानां मुकुलित-नयनानां किञ्चिद्-उन्मीलितानाम् ।
उपरि सुरत-खेद-स्विन्न-गण्ड-स्थलानामधर- मधु वधूनां भाग्यवन्तः पिबन्ति ॥
पदच्छेदः
उरसिउरस् (७.१)
निपतितानांनिपतित (√नि-पत् + क्त, ६.३)
स्रस्तधम्मिल्लकानांस्रस्त (√स्रंस् + क्त)–धम्मिल्लक (६.३)
मुकुलितनयनानांमुकुलित (√मुकुलय् + क्त)–नयन (६.३)
किंचिदुन्मीलितानाम्कश्चित् (२.१)–उन्मीलित (√उत्-मील् + क्त, ६.३)
उपरिउपरि (अव्ययः)
सुरतखेदस्विन्नगण्डस्थलानामधरमधुसुरत–खेद–स्विन्न (√स्विद् + क्त)–गण्ड–स्थल (६.३)–अधर–मधु (१.१)
वधूनांवधू (६.३)
भाग्यवन्तःभाग्यवत् (१.३)
पिबन्तिपिबन्ति (√पा लट् प्र.पु. बहु.)
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१०१११२१३१४१५
सिनिति ता नां स्रस्त म्मिल्ल का नां
मुकुलि ना नां किञ्चि दु न्मीलि ता ना
मुरिसु खे स्विन्न ण्डस्थ ला ना
धु धू नां भाग्य न्तःपिन्ति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.