२.२६
आमीलित-नयनानां यः सुरतरसोऽनु संविदं भाति ।
मिथुरैर्मिथोऽवधारितमवितथमिदमेव काम-निर्बर्हणम् ॥
पदच्छेदः
आमीलितनयनानांआमीलित (√आ-मीलय् + क्त)–नयन (६.३)
यःयद् (१.१)
सुरतरसोसुरत–रस (१.१)
ऽनुअनु (अव्ययः)
संविदंसंविद् (२.१)
भातिभाति (√भा लट् प्र.पु. एक.)
मिथुनैर्मिथुन (३.३)
मिथोमिथस् (अव्ययः)
ऽवधारितमवितथम्अवधारित (√अव-धारय् + क्त, १.१)–अवितथ (१.१)
इदम्इदम् (१.१)
एवएव (अव्ययः)
कामनिर्बर्हणम्काम–निर्बर्हण (१.१)
छन्दः गीति []
छन्दोविश्लेषणम्
१०१११२१३
मीलि ना नां
यःसु सोऽनु संवि दं भातिमि
थु रैर्मि थोऽव धारि
विमि मे का नि र्बर्ह णम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.