२.२९
रागस्यागारमेकं नरक-शत-महा-दुःख-सम्प्राप्ति-हेतुर्मोहस्योत्पत्ति- बीजं जलधर-पटलं ज्ञान-ताराधिपस्य ।
कन्दर्पस्यैक-मित्रं प्रकटित-विविध-स्पष्ट-दोष-प्रबन्धं लोकेऽस्मिन्न ह्यर्थ-व्रज-कुल-भवन-यौवनादन्यदस्ति ॥
पदच्छेदः
रागस्यागारम्राग (६.१)–आगार (१.१)
एकंएक (१.१)
नरकशतमहादुःखसम्प्राप्तिहेतुर्मोहस्योत्पत्तिबीजंनरक–शत–महत्–दुःख–सम्प्राप्ति–हेतु (१.१)–मोह (६.१)–उत्पत्ति–बीज (१.१)
जलधरपटलंजलधर–पटल (१.१)
ज्ञानताराधिपस्यज्ञान–ताराधिप (६.१)
कन्दर्पस्यैकमित्रंकन्दर्प (६.१)–एक–मित्र (१.१)
प्रकटितविविधस्पष्टदोषप्रबन्धंप्रकटित (√प्रकटय् + क्त)–विविध–स्पष्ट (√पश् + क्त)–दोष–प्रबन्ध (१.१)
लोकेलोक (७.१)
ऽस्मिन्इदम् (७.१)
(अव्ययः)
ह्य्हि (अव्ययः)
अर्थव्रजकुलभवनयौवनाद्अर्थ–व्रज–कुल–भवन–यौवन (५.१)
अन्यद्अन्य (१.१)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
छन्दः स्रग्धरा [२१: मरभनययय]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९२०२१
रा स्या गा मे कं हा दुः म्प्राप्ति हेतु
र्मो स्यो त्पत्ति बी जं लं ज्ञा ता राधिस्य
न्द र्प स्यै मि त्रंप्रटिविवि स्पष्ट दोप्र न्धं
लो के ऽस्मि न्न ह्य र्थव्रकु यौ नान्यस्ति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.