२.३२
सिद्धाध्यासित-कन्दरे हर-वृष-स्कन्धावरुग्ण-द्रुमे गङ्गा-धौत-शिला-तले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाम-मलिनं म्लानं मनस्वी जनो यद्-वित्रस्त-कुरङ्ग-शाव-नयना न स्युः स्मरास्त्रं स्त्रियः ॥
पदच्छेदः
सिद्धाध्यासितकन्दरेसिद्ध–अध्यासित (√अधि-आस् + क्त)–कन्दर (७.१)
हरवृषस्कन्धावरुग्णद्रुमेहर–वृष–स्कन्ध–अवरुग्ण (√अव-रुज् + क्त)–द्रुम (७.१)
गङ्गाधौतशिलातलेगङ्गा–धौत (√धाव् + क्त)–शिला–तल (७.१)
हिमवतःहिमवन्त् (६.१)
स्थानेस्थान (७.१)
स्थितेस्थित (√स्था + क्त, ७.१)
श्रेयसिश्रेयस् (७.१)
कः (१.१)
कुर्वीतकुर्वीत (√कृ विधिलिङ् प्र.पु. एक.)
शिरःशिरस् (२.१)
प्रणाममलिनंप्रणाम–मलिन (२.१)
म्लानंम्लान (√म्ला + क्त, २.१)
मनस्वीमनस्विन् (१.१)
जनोजन (१.१)
यद्वित्रस्तकुरङ्गशावनयनायत् (अव्ययः)–वित्रस्त (√वि-त्रस् + क्त)–कुरङ्ग–शाव–नयन (१.३)
(अव्ययः)
स्युःस्युः (√अस् विधिलिङ् प्र.पु. बहु.)
स्मरास्त्रंस्मर–अस्त्र (१.१)
स्त्रियःस्त्री (१.३)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
सि द्धा ध्यासिन्द रेवृ स्क न्धा रु ग्णद्रु मे
ङ्गा धौशि ला लेहि तः स्था नेस्थि ते श्रेसि
कः कु र्वीशि रःप्र णालि नं म्ला नं स्वी नो
द्वि त्रस्तकुङ्ग शा ना स्युःस्म रा स्त्रंस्त्रि यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.