२.४६
नो सत्येन मृगाङ्क एष वदनी-भूतो न चेन्दीवरद्वन्द्वं लोचनतां गत न कनकैरप्यङ्ग-यष्टिः कृता ।
किन्त्वेवं कविभिः प्रतारित-मनास्तत्त्वं विजानन्नपि त्वङ्-मांसास्थि-मयं वपुर्मृग-दृशां मन्दो जनः सेवते ॥
पदच्छेदः
नोनो (अव्ययः)
सत्येनसत्य (३.१)
मृगाङ्कमृगाङ्क (१.१)
एषएतद् (१.१)
वदनीभूतोवदनीभूत (√वदनी-भू + क्त, १.१)
(अव्ययः)
चेन्दीवरद्वन्द्वं (अव्ययः)–इन्दीवर–द्वंद्व (१.१)
लोचनतांलोचन–ता (२.१)
गतंगत (√गम् + क्त, १.१)
(अव्ययः)
कनकैर्कनक (३.३)
अप्य्अपि (अव्ययः)
अङ्गयष्टिःअङ्ग–यष्टि (१.१)
कृताकृत (√कृ + क्त, १.१)
किन्त्व्किंतु (अव्ययः)
एवंएवम् (अव्ययः)
कविभिःकवि (३.३)
प्रतारितमनास्प्रतारित (√प्र-तारय् + क्त)–मनस् (१.१)
तत्त्वंतत्त्व (२.१)
विजानन्न्विजानत् (√वि-ज्ञा + शतृ, १.१)
अपिअपि (अव्ययः)
त्वङ्मांसास्थिमयंत्वच्–मांस–अस्थि–मय (२.१)
वपुर्वपुस् (२.१)
मृगदृशांमृग–दृश् (६.३)
मन्दोमन्द (१.१)
जनःजन (१.१)
सेवतेसेवते (√सेव् लट् प्र.पु. एक.)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
नो त्येमृ गाङ्क नी भू तो चे न्दी
द्व न्द्वं लो तां कै प्यङ्ग ष्टिःकृ ता
कि न्त्वे वंवि भिःप्र तारि ना स्त त्त्वंवि जान्नपि
त्व ङ्मां सास्थि यं पुर्मृदृ शां न्दो नः से ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.