२.४७a
लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्ग-सिद्धस्तत्र भ्रम्त्येव वृथा षड्-अङ्घ्रिः ॥
पदच्छेदः
लीलावतीनांलीलावती (६.३)
सहजासहज (१.३)
विलासास्तविलास (१.३)–तद् (१.३)
एवएव (अव्ययः)
मूढस्यमूढ (√मुह् + क्त, ६.१)
हृदिहृद् (७.१)
स्फुरन्तिस्फुरन्ति (√स्फुर् लट् प्र.पु. बहु.)
रागोराग (१.१)
नलिन्यानलिनी (३.१)
हिहि (अव्ययः)
निसर्गसिद्धस्तत्रनिसर्ग–सिद्ध (√सिध् + क्त, १.१)–तत्र (अव्ययः)
भ्रमत्येवभ्रमति (√भ्रम् लट् प्र.पु. एक.)–एव (अव्ययः)
वृथावृथा (अव्ययः)
षडङ्घ्रिःषडङ्घ्रि (१.१)
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.