२.४९
उन्मीलत्-त्रिवली-तरङ्ग-निलया प्रोत्तुङ्ग-पीन-स्तनद्वन्द्वेनोद्गत- चक्रवाक-युगला वक्त्राम्बुजोद्भासिनी ।
कान्ताकार-धरा नदीयमभितः क्रूरात्र नापेक्षते संसारार्णव-मज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥
पदच्छेदः
उन्मीलत्त्रिवलीतरङ्गनिलयाउन्मीलत् (√उत्-मील् + शतृ)–त्रिवली–तरंग–निलय (१.१)
प्रोत्तुङ्गपीनस्तनद्वन्द्वेनोद्गतचक्रवाकयुगलाप्रोत्तुङ्ग–पीन–स्तन–द्वंद्व (३.१)–उद्गत (√उत्-गम् + क्त)–चक्रवाक–युगल (१.१)
वक्त्राम्बुजोद्भासिनीवक्त्र–अम्बुज–उद्भासिन् (१.१)
कान्ताकारधराकान्त–आकार–धर (१.१)
नदीयम्नदी (१.१)–इदम् (१.१)
अभितःअभितस् (अव्ययः)
क्रूरात्रक्रूर (१.१)–अत्र (अव्ययः)
नापेक्षते (अव्ययः)–अपेक्षते (√अप-ईक्ष् लट् प्र.पु. एक.)
संसारार्णवमज्जनंसंसार–अर्णव–मज्जन (२.१)
यदियदि (अव्ययः)
तदातदा (अव्ययः)
दूरेणदूर (३.१)
संत्यज्यताम्संत्यज्यताम् (√सम्-त्यज् प्र.पु. एक.)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
न्मीत्त्रि लीङ्गनि या प्रो त्तुङ्ग पीस्त
द्व न्द्वे नोद्गक्र वायु ला क्त्राम्बु जो द्भासि नी
का न्ता का रा दीभि तः क्रू रात्र ना पेक्ष ते
सं सा रार्णज्ज नंदि दा दू रे न्त्यज्य ताम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.