२.४८
यदेतत्पूर्णेन्दु-द्युति-हरमुदाराकृति परं मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधर-मधु ।
इदं तत्किं पाक-द्रुम-फलमिदानीमतिरसव्यतीतेऽस्मिन्काले विषमिव भविष्य्त्यसुखदम् ॥
पदच्छेदः
यद्यद् (१.१)
एतत्एतद् (१.१)
पूर्णेन्दुद्युतिहरम्पूर्ण–इन्दु–द्युति–हर (१.१)
उदाराकृतिउदार–आकृति (१.१)
परंपर (१.१)
मुखाब्जंमुख–अब्ज (१.१)
तन्वङ्ग्याःतनु–अङ्ग (६.१)
किलकिल (अव्ययः)
वसतिवसति (√वस् लट् प्र.पु. एक.)
यत्राधरमधुयत्र (अव्ययः)–अधर–मधु (१.१)
इदंइदम् (१.१)
तत्तद् (१.१)
किंकिम् (अव्ययः)
पाकद्रुमफलम्पाक–द्रुम–फल (१.१)
इदानीम्इदानीम् (अव्ययः)
अतिरसव्यतीतेअति (अव्ययः)–रस–व्यतीत (√व्यति-इ + क्त, ७.१)
ऽस्मिन्इदम् (७.१)
कालेकाल (७.१)
विषम्विष (१.१)
इवइव (अव्ययः)
भविष्यत्य्भविष्यति (√भू लृट् प्र.पु. एक.)
असुखदम्असुख–द (१.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
दे त्पू र्णे न्दुद्युतिमु दा राकृति रं
मु खा ब्जं न्व ङ्ग्याःकिति त्राधु
दं त्किं पाद्रुमि दा नीति
व्य ती ते ऽस्मि न्का लेविमि विष्य्त्यसु दम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.