२.५२
अपसर सखे दूरादस्मात्कटाक्ष-विषानलात्प्रकृति-विषमाद्योषित्-सर्पाद्विलास-फणाभृतः ।
इतर-फणिना दष्टः शक्यश्चिकित्सितुमौषधैश्चतुर्- वनिताभोगि-ग्रस्तं हि मन्त्रिणः ॥
पदच्छेदः
अपसरअपसर (√अप-सृ लोट् म.पु. )
सखेसखि (८.१)
दूराद्दूरात् (अव्ययः)
अस्मात्इदम् (५.१)
कटाक्षविषानलात्कटाक्ष–विष–अनल (५.१)
प्रकृतिविषमाद्प्रकृति–विषम (५.१)
योषित्सर्पाद्योषित्–सर्प (५.१)
विलासफणाभृतःविलास–फणा–भृत् (५.१)
इतरफणिनाइतर–फणिन् (३.१)
दष्टःदष्ट (√दंश् + क्त, १.१)
शक्यश्शक्य (१.१)
चिकित्सितुम्चिकित्सितुम्
औषधैश्चतुर्वनिताभोगिग्रस्तंऔषध (३.३)–चतुर्–वनिता–भोगिन्–ग्रस्त (√ग्रस् + क्त, २.१)
हिहि (अव्ययः)
मन्त्रिणःमन्त्रिन् (१.३)
छन्दः हरिणी [१७: नसमरसलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
खे दू रा स्मात्क टाक्षवि षा ला
त्प्रकृतिवि मा द्यो षि त्स र्पाद्वि ला णाभृ तः
णि ना ष्टः क्यश्चि कित्सितु मौ धै
श्च तुर्वनि ता भो गि ग्र स्तंहिन्त्रि णः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.