२.५३
विस्तारितं मकर-केतन-धीवरेण स्त्री-संज्ञितं बडिशमत्र भवाम्बु-राशौ ।
येनाचिरात्तद्-अधरामिष-लोल-मर्त्य- मत्स्यान्विकृष्य विपचत्यनुराग-वह्नौ ॥
पदच्छेदः
विस्तारितंविस्तारित (√वि-स्तारय् + क्त, १.१)
मकरकेतनधीवरेणमकरकेतन–धीवर (३.१)
स्त्रीसंज्ञितंस्त्री–संज्ञित (१.१)
बडिशम्बडिश (१.१)
अत्रअत्र (अव्ययः)
भवाम्बुराशौभव–अम्बुराशि (७.१)
येनाचिरात्यद् (३.१)–अचिरात् (अव्ययः)
तदधरामिषलोलमर्त्यमत्स्यान्तद्–अधर–आमिष–लोल–मर्त्य–मत्स्य (२.३)
विकृष्यविकृष्य (√वि-कृष् + ल्यप्)
विपचत्य्विपचति (√वि-पच् लट् प्र.पु. एक.)
अनुरागवह्नौअनुराग–वह्नि (७.१)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
वि स्तारि तं के धी रे
स्त्री संज्ञि तंडित्र वाम्बु रा शौ
ये नाचि रात्त रामि लोर्त्य
त्स्यान्वि कृष्यवित्यनु रा ह्नौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.