२.६२
बाले लीला-मुकुलितममी मन्थरा दृष्टि-पाताः किं क्षिप्यन्ते विरम-विरम व्यर्थ एष श्रमस्ते ।
सम्प्रत्यन्ये वयमुपरतं बाल्यमास्था वनान्ते क्षीणो मोहस्तृणमिव जगज्-जालमालोकयामः ॥
पदच्छेदः
बालेबाला (८.१)
लीलामुकुलितम्लीला–मुकुलित (२.१)
अमीअदस् (१.३)
मन्थरामन्थर (१.३)
दृष्टिपाताःदृष्टि–पात (१.३)
किंकिम् (अव्ययः)
क्षिप्यन्तेक्षिप्यन्ते (√क्षिप् प्र.पु. बहु.)
विरमविरम (√वि-रम् लोट् म.पु. )
विरमविरम (√वि-रम् लोट् म.पु. )
व्यर्थव्यर्थ (१.१)
एषएतद् (१.१)
श्रमस्श्रम (१.१)
तेत्वद् (६.१)
सम्प्रत्य्सम्प्रति (अव्ययः)
अन्येअन्य (१.३)
वयम्मद् (१.३)
उपरतंउपरत (√उप-रम् + क्त, १.१)
बाल्यम्बाल्य (१.१)
आस्थाआस्था (१.१)
वनान्तेवनान्त (७.१)
क्षीणोक्षीण (√क्षि + क्त, १.१)
मोहस्मोह (१.१)
तृणम्तृण (२.१)
इवइव (अव्ययः)
जगज्जालम्जगन्त्–जाल (२.१)
आलोकयामःआलोकयामः (√आ-लोकय् लट् उ.पु. द्वि.)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
बा ले ली लामुकुलि मीन्थ रा दृष्टि पा ताः
किं क्षि प्य न्तेविवि व्यर्थश्र स्ते
म्प्र त्य न्येमु तं बाल्य मा स्था ना न्ते
क्षी णो मोस्तृमि ज्जा मा लो या मः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.