२.६३
इयं बाला मां प्रत्यनवरतमिन्दीवर-दलप्रभा चीरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मर-शबर-बाण-व्यतिकरज्वर- ज्वाला शान्ता तदपि न वराकी विरमति ॥
पदच्छेदः
इयंइदम् (१.१)
बालाबाला (१.१)
मांमद् (२.१)
प्रत्य्प्रति (अव्ययः)
अनवरतम्अनवरत (२.१)
इन्दीवरदलप्रभाइन्दीवर–दल–प्रभा (१.१)
चीरंचीर (२.१)
चक्षुःचक्षुस् (२.१)
क्षिपतिक्षिपति (√क्षिप् लट् प्र.पु. एक.)
किम् (१.१)
अभिप्रेतम्अभिप्रेत (√अभिप्र-इ + क्त, १.१)
अनयाइदम् (३.१)
गतोगत (√गम् + क्त, १.१)
मोहोमोह (१.१)
ऽस्माकंमद् (६.३)
स्मरशबरबाणव्यतिकरज्वरज्वालास्मर–शबर–बाण–व्यतिकर–ज्वर–ज्वाला (१.१)
शान्ताशान्त (√शम् + क्त, १.१)
तद्तद् (२.१)
अपिअपि (अव्ययः)
(अव्ययः)
वराकीवराक (१.१)
विरमतिविरमति (√वि-रम् लट् प्र.पु. एक.)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
यं बा ला मां प्रत्य मि न्दी
प्र भा ची रं क्षुःक्षितिकि भि प्रे या
तो मो हो ऽस्मा कंस्म बाव्यति
ज्व ज्वा ला शा न्तापि रा कीविति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.