२.६४
किं कन्दर्प करं कदर्थयसि रे कोदण्ड-टङ्कारितं रे रे कोकिल कोमलं कल-रवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्ध-विदग्ध-चारु-मधुरैर्लोलैः कटाक्षैरलं चेतश्चुम्बित-चन्द्र-चूड-चरण-ध्यानामृतं वर्तते ॥
पदच्छेदः
किंकिम् (अव्ययः)
कन्दर्पकन्दर्प (८.१)
करंकर (२.१)
कदर्थयसिकदर्थयसि (√कदर्थय् लट् म.पु. )
रेरे (अव्ययः)
कोदण्डटङ्कारितंकोदण्ड–टङ्क–आरित (१.१)
रेरे (अव्ययः)
रेरे (अव्ययः)
कोकिलकोकिल (८.१)
कोमलंकोमल (२.१)
कलरवंकलरव (२.१)
किंकिम् (अव्ययः)
वावा (अव्ययः)
वृथावृथा (अव्ययः)
जल्पसिजल्पसि (√जल्प् लट् म.पु. )
मुग्धेमुग्ध (√मुह् + क्त, ८.१)
स्निग्धविदग्धचारुमधुरैर्स्निग्ध–विदग्ध–चारु–मधुर (३.३)
लोलैःलोल (३.३)
कटाक्षैर्कटाक्ष (३.३)
अलंअलम् (अव्ययः)
चेतश्चेतस् (१.१)
चुम्बितचन्द्रचूडचरणध्यानामृतंचुम्बित (√चुम्ब् + क्त)–चन्द्रचूड–चरण–ध्यान–अमृत (१.१)
वर्ततेवर्तते (√वृत् लट् प्र.पु. एक.)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
किं न्दर्प रंर्थसि रे कोण्ड ङ्कारि तं
रे रे कोकि को लं वं किं वावृ थाल्पसि
मु ग्धे स्निग्धविग्ध चारुधु रै र्लो लैः टा क्षै लं
चे श्चुम्बिन्द्र चू ध्या नामृ तंर्त ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.