३.१६
स्तनौ मांस-ग्रन्थी कनक-कलशावित्युपमिती मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्-मूत्र-क्लिन्नं करि-वर-शिर-स्पर्धि जघनं मुहुर्निन्द्यं रूपं कवि-जन-विशेषैर्गुरु-कृतम् ॥
पदच्छेदः
स्तनौस्तन (१.२)
मांसग्रन्थीमांस–ग्रन्थि (१.२)
कनककलशाव्कनक–कलश (१.२)
इत्य्इति (अव्ययः)
उपमितीउपमिति (१.२)
मुखंमुख (१.१)
श्लेष्मागारंश्लेष्मन्–आगार (१.१)
तद्तद् (१.१)
अपिअपि (अव्ययः)
(अव्ययः)
शशाङ्केनशशाङ्क (३.१)
तुलितम्तुलित (√तुलय् + क्त, १.१)
स्रवन्मूत्रक्लिन्नंस्रवत् (√स्रु + शतृ)–मूत्र–क्लिन्न (√क्लिद् + क्त, १.१)
करिवरशिरस्पर्धिकरिन्–वर–शिर–स्पर्धिन् (१.१)
जघनंजघन (१.१)
मुहुर्मुहुर् (अव्ययः)
निन्द्यंनिन्द्य (√निन्द् + कृत्, १.१)
रूपंरूप (१.१)
कविजनविशेषैर्कवि–जन–विशेष (३.३)
गुरुकृतम्गुरु–कृत (√कृ + क्त, १.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
स्त नौ मां ग्र न्थी शा वित्युमि ती
मु खं श्ले ष्मा गा रंपि शा ङ्केतुलि तम्
स्र न्मू त्र क्लि न्नंरिशि स्पर्धि नं
मु हु र्नि न्द्यं रू पंविवि शे षैर्गुरुकृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.