३.२१
दीना दीन-मुखैः सदैव शिशुकैराकृष्ट-जीर्णाम्बरा क्रोशद्भिः क्षुधितैर्निरन्न-विधुरा दृश्या न चेद्गेहिनी ।
याच्ञा-भङ्ग-भयेन गद्गद-गल-त्रुट्यद्-विलीनाक्षरं को देहीति वदेत्स्व-दग्ध-जठरस्यार्थे मनस्वी पुमान् ॥
पदच्छेदः
दीनादीन (१.१)
दीनमुखैःदीन–मुख (३.३)
सदैवसदा (अव्ययः)–एव (अव्ययः)
शिशुकैराकृष्टजीर्णाम्बराशिशुक (३.३)–आकृष्ट (√आ-कृष् + क्त)–जीर्ण (√जृ + क्त)–अम्बर (१.१)
क्रोशद्भिःक्रोशत् (√क्रुश् + शतृ, ३.३)
क्षुधितैर्क्षुधित (√क्षुध् + क्त, ३.३)
निरन्नविधुरानिरन्न–विधुर (१.१)
दृश्यादृश्य (√दृश् + कृत्, १.१)
(अव्ययः)
चेद्चेद् (अव्ययः)
गेहिनीगेहिनी (१.१)
याच्ञाभङ्गभयेनयाच्ञा–भङ्ग–भय (३.१)
गद्गदगलत्रुट्यद्विलीनाक्षरंगद्गद–गल–त्रुट्यत् (√त्रुट् + शतृ)–विलीन (√वि-ली + क्त)–अक्षर (२.१)
को (१.१)
देहीतिदेहि (√दा लोट् म.पु. )–इति (अव्ययः)
वदेत्वदेत् (√वद् विधिलिङ् प्र.पु. एक.)
स्वदग्धजठरस्यार्थेस्व–दग्ध–जठर (६.१)–अर्थ (७.१)
मनस्वीमनस्विन् (१.१)
पुमान्पुंस् (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
दी ना दीमु खैः दैशिशु कै रा कृष्ट जी र्णाम्ब रा
क्रो द्भिःक्षुधि तैर्निन्नविधु रा दृ श्या चे द्गेहि नी
या च्ञाङ्ग येद्ग त्रु ट्यद्वि ली नाक्ष रं
को दे हीति देत्स्वग्ध स्या र्थे स्वीपु मान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.