३.२०
तुङ्गं वेश्म सुताः सतामभिमताः सङ्ख्यातिगाः सम्पदः कल्याणी दयिता वयश्च नवमित्यज्ञान-मूढो जनः ।
मत्वा विश्वमनश्वरं निविशते संसार-कारा-गृहे संदृश्य क्षण-भङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥
पदच्छेदः
तुङ्गंतुङ्ग (१.१)
वेश्मवेश्मन् (१.१)
सुताःसुत (१.३)
सताम्सत् (६.३)
अभिमताःअभिमत (√अभि-मन् + क्त, १.३)
सङ्ख्यातिगाःसंख्या–अतिग (१.३)
सम्पदःसम्पद् (१.३)
कल्याणीकल्याण (१.१)
दयितादयिता (१.१)
वयश्वयस् (१.१)
(अव्ययः)
नवम्नव (१.१)
इत्यज्ञानमूढोइति (अव्ययः)–अज्ञान–मूढ (√मुह् + क्त, १.१)
जनःजन (१.१)
मत्वामत्वा (√मन् + क्त्वा)
विश्वम्विश्व (२.१)
अनश्वरंअनश्वर (२.१)
निविशतेनिविशते (√नि-विश् लट् प्र.पु. एक.)
संसारकारागृहेसंसार–कारा–गृह (७.१)
संदृश्यसंदृश्य (√सम्-दृश् + ल्यप्)
क्षणभङ्गुरंक्षण–भङ्गुर (२.१)
तद्तद् (२.१)
अखिलंअखिल (२.१)
धन्यस्तुधन्य (१.१)–तु (अव्ययः)
संन्यस्यतिसंन्यस्यति (√संनि-अस् लट् प्र.पु. एक.)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
तु ङ्गं वेश्मसु ताः ताभि ताः ङ्ख्याति गाःम्प दः
ल्या णीयि ताश्च मि त्य ज्ञा मू ढो नः
त्वा विश्वश्व रंनिवि ते सं सा का रागृ हे
सं दृ श्यक्षङ्गु रंखि लं न्यस्तु न्न्यस्यति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.