३.२३
पुण्ये ग्रामे वने वा महति सित-पटच्-छन्न-पाली कपालिं ह्यादाय न्याय-गर्भ-द्विज-हुत-हुत-भुग्धूम-धूम्रोपकण्ठे ।
द्वारं द्वारं प्रविष्टो वरमुदर-दरी-पूरणाय क्षुधार्तो मानी प्राणैः सनाथो न पुनरनुदिनं तुल्य-कुल्येसु दीनः ॥
पदच्छेदः
पुण्येपुण्य (७.१)
ग्रामेग्राम (७.१)
वनेवन (७.१)
वावा (अव्ययः)
महतिमहत् (७.१)
सितपटच्छन्नपालीसित–पट–छन्न (√छद् + क्त)–पालि (१.१)
कपालिंकपालि (२.१)
ह्य्हि (अव्ययः)
आदायआदाय (√आ-दा + ल्यप्)
न्यायगर्भद्विजहुतहुतभुग्न्याय–गर्भ–द्विज–हुत (√हु + क्त)–हुतभुज् (१.१)
धूमधूम्रोपकण्ठेधूम–धूम्र–उपकण्ठ (७.१)
द्वारंद्वार (२.१)
द्वारंद्वार (२.१)
प्रविष्टोप्रविष्ट (√प्र-विश् + क्त, १.१)
वरम्वर (२.१)
उदरदरीपूरणायउदर–दरी–पूरण (४.१)
क्षुधार्तोक्षुधा–आर्त (१.१)
मानीमानिन् (१.१)
प्राणैःप्राण (३.३)
सनाथो (अव्ययः)–नाथ (१.१)
(अव्ययः)
पुनर्पुनर् (अव्ययः)
अनुदिनंअनुदिनम् (अव्ययः)
तुल्यकुल्येतुल्यकुल्य (७.१)
सुदीनःसु (अव्ययः)–दीन (१.१)
छन्दः स्रग्धरा [२१: मरभनययय]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९२०२१
पु ण्ये ग्रा मे ने वातिसि च्छन्न पा ली पा लिं
ह्या दा न्या र्भद्विहुहु भु ग्धू धू म्रो ण्ठे
द्वा रं द्वा रंप्र वि ष्टोमु री पू णाक्षु धा र्तो
मा नी प्रा णैः ना थोपुनुदि नं तुल्य कु ल्येसु दी नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.