३.२४
गङ्गा-तरङ्ग-कण-शीकर-शीतलानि विद्याधराध्युषित-चारु-शिला-तलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि यत्सावमान-पर-पिण्ड-रता मनुष्याः ॥
पदच्छेदः
गङ्गातरङ्गकणशीकरशीतलानिगङ्गा–तरंग–कण–शीकर–शीतल (१.३)
विद्याधराध्युषितचारुशिलातलानिविद्याधर–अध्युषित (√अधि-वस् + क्त)–चारु–शिला–तल (१.३)
स्थानानिस्थान (१.३)
किंकिम् (अव्ययः)
हिमवतःहिमवन्त् (६.१)
प्रलयंप्रलय (२.१)
गतानिगत (√गम् + क्त, १.३)
यत्यत् (अव्ययः)
सावमानपरपिण्डरता (अव्ययः)–अवमान–पर–पिण्ड–रत (√रम् + क्त, १.३)
मनुष्याःमनुष्य (१.३)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
ङ्गाङ्ग शी शी लानि
वि द्या राध्युषि चारुशि ला लानि
स्था नानि किंहि तःप्र यं तानि
त्सा मा पिण्ड ता नु ष्याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.